A 144-4 Sundarīgopālārādhanavidhāna
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 144/4
Title: Sundarīgopālārādhanavidhāna
Dimensions: 15 x 9.5 cm x 8 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1972
Remarks:
Reel No. A 144-4 Inventory No. 72529
Title Suṃdarīgopālārādhanavidhāna
Subject Vaiṣṇava Tantra
Language Sanskrit
Manuscript Details
Script Devanāgarī
Material paper
State complete
Size 15.0 x 9.5 cm
Folios 8
Lines per Folio 9
Foliation figures in middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/1972
Manuscript Features
Gopālastavarāja
Rājarājeśvaristavarāja
Excerpts
Beginning
śrīgaṇeśāya namaḥ
śrīsarasvatyai namaḥ
śrīgurubhyo namaḥ
paṭhan strotra⟨ṃ⟩dvayaṃ puṇyaṃ yāgagehaṃ vrajet sudhīḥ ||
gopālastavarājaṃ ca dhyānarūpam athāparaṃ || 1 ||
navīnanīradaśyāman nīla(!)dīvaralocanaṃ ||
vallavīnaṃdanaṃ vande kṛṣṇaṃ gopālarūpiṇam || 2 ||
sphurad barhidalodbaddhanīlakuṃcitamūrdhajaṃ ||
kadambakusumodbhāsi vanamālāvibhūṣitaṃ || 3 ||
gaṇḍamaṇḍalasaṃsaktacalatkāṃcanakuṇḍalaṃ ||
sthūlamuktāphalodārahāro(!)dyotitavakṣasaṃ || 4 || (fol. 1r1–8)
End
māṃ devī yaṃ ca sakalaṃ tubhyam eva samarpayed iti ||
saṃdarbhoktarītyā sakalaṃ parabrahmasvarūpiṇe śrīkṛṣṇāya samyagarpayet || oṃ tat sad iti sarvaṃ sarvaṃ ca sāṃgaṃ saṃpāde(!)t sudhīḥ || oṃ tatsat brahmārpaṇam astu || śrīgopālamūrttaye namaḥ śrī (fol. 8v6–9)
«Sub- colophon:»
iti śrīgautamītantre śrīreājagopālastavarāja(!) ṣoḍaśapaṭalaḥ || (fol. 2v4–5)
iti śrīvāmakeśvaratantre rājarājeśvaristavarājaḥ samāptaḥ || ... asya śrīcakrapīṭhasya navaśaktiṃ nyaset | ... (fol. 4v4–5)
Microfilm Details
Reel No. A 144/4
Date of Filming not indicated
Exposures 11
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 04-05-2009
Bibliography