A 144-4 Sundarīgopālārādhanavidhāna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 144/4
Title: Sundarīgopālārādhanavidhāna
Dimensions: 15 x 9.5 cm x 8 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1972
Remarks:


Reel No. A 144-4 Inventory No. 72529

Title Suṃdarīgopālārādhanavidhāna

Subject Vaiṣṇava Tantra

Language Sanskrit

Manuscript Details

Script Devanāgarī

Material paper

State complete

Size 15.0 x 9.5 cm

Folios 8

Lines per Folio 9

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/1972

Manuscript Features

Gopālastavarāja

Rājarājeśvaristavarāja

Excerpts

Beginning

śrīgaṇeśāya namaḥ

śrīsarasvatyai namaḥ

śrīgurubhyo namaḥ

paṭhan strotra⟨ṃ⟩dvayaṃ puṇyaṃ yāgagehaṃ vrajet sudhīḥ ||

gopālastavarājaṃ ca dhyānarūpam athāparaṃ || 1 ||

navīnanīradaśyāman nīla(!)dīvaralocanaṃ ||

vallavīnaṃdanaṃ vande kṛṣṇaṃ gopālarūpiṇam || 2 ||

sphurad barhidalodbaddhanīlakuṃcitamūrdhajaṃ ||

kadambakusumodbhāsi vanamālāvibhūṣitaṃ || 3 ||

gaṇḍamaṇḍalasaṃsaktacalatkāṃcanakuṇḍalaṃ ||

sthūlamuktāphalodārahāro(!)dyotitavakṣasaṃ || 4 || (fol. 1r1–8)

End

māṃ devī yaṃ ca sakalaṃ tubhyam eva samarpayed iti ||

saṃdarbhoktarītyā sakalaṃ parabrahmasvarūpiṇe śrīkṛṣṇāya samyagarpayet || oṃ tat sad iti sarvaṃ sarvaṃ ca sāṃgaṃ saṃpāde(!)t sudhīḥ || oṃ tatsat brahmārpaṇam astu || śrīgopālamūrttaye namaḥ śrī (fol. 8v6–9)

«Sub- colophon:»

iti śrīgautamītantre śrīreājagopālastavarāja(!) ṣoḍaśapaṭalaḥ || (fol. 2v4–5)

iti śrīvāmakeśvaratantre rājarājeśvaristavarājaḥ samāptaḥ || ... asya śrīcakrapīṭhasya navaśaktiṃ nyaset | ... (fol. 4v4–5)

Microfilm Details

Reel No. A 144/4

Date of Filming not indicated

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 04-05-2009

Bibliography